[Lyrics & PDF] श्री गणेश स्तोत्रम् | Pranamya Shirasa Devam Lyrics in Marathi PDF

Pranamya Shirasa Devam Lyrics in Marathi with PDF : आज आम्ही तुमच्यासाठी मराठीतील श्री गणेश स्तोत्रम् बोल घेऊन आलो आहोत. कृपया गाण्याचे बोल पण शेअर करा.

Pranamya Shirasa Devam Lyrics in Marathi

|| श्री गणेशाय नमः||

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं च धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

|| इति श्री नारदपुराणे संकटनाशन गणेशस्तोत्रम् संपूर्णम् ||

Pranamya Shirasa Devam Lyrics in Marathi PDF Download

गीत PDF डाउनलोड करण्यासाठी येथे क्लिक करा 

FAQs

How to download Pranaamya Shirsa Devam Lyrics PDF in Marathi ?

Direct link to download Pranaamya Shirsa Devam Lyrics PDF in Marathi is given on our website. You may visit the website and download the same from there.

श्री गणेश स्तोत्रम् लिरिक्स बोल पीडीएफ मराठीत कसे डाउनलोड करायचे?

आमच्या वेबसाईटवर श्री गणेश स्तोत्रम् लिरिक्स गीत PDF डाउनलोड करण्यासाठी थेट लिंक दिली आहे. तुम्ही वेबसाइटला भेट देऊ शकता आणि तेथून ते डाउनलोड करू शकता.

Leave a Reply